A 978-43 Koṭivaktrādhyānarahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/43
Title: Koṭivaktrādhyānarahasya
Dimensions: 28.7 x 14.4 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1852
Acc No.: NAK 3/54
Remarks:


Reel No. A 978-43 Inventory No. 35409

Title Koṭivaktrādhyānarahasya

Remarks ascribed to Vāḍavānalīya Mahātantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 28.7 x 14.4 cm

Binding Hole none

Folios 10

Lines per Folio 6

Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ

Date of Copying VS 1852

Place of Deposit NAK

Accession No. 3/54

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrībhairava uvāca || ||

athāto dakṣiṇeśvaryā yogeśvaryās tathaiva ca ||

sāmarasya mahādhyānam pravakṣāmi (!) samāsataḥ || 1 ||

acāpi (!) dvividhaṃ dhyānaṃ nirguṇaṃ saguṇan tathā ||

tatrādau nirguṇam vacmi saguṇan tu tataḥ param || 2 ||

hṛtpadme vā bhruvor madhye sahasradalapaṅkaje ||

dhyāyej jyotirmayīn devīṃ kālīrūpadvayātmikām || 3 || (fol. 1v1–6)

End

ekasyā api māhātmyam varṇituṃ varṣakoṭibhiḥ ||

śakyate naiva deveśi tayor eikāsya (!) kim punaḥ || 73 ||

koṭijanmārjjitaiḥ puṇyair labhyate vā na labhyate ||

nirvāṇabrahmavidyeyaṃ trailokyepi sudurllabhā || 74 ||

paramaiśvaryyalābhepi prāptepi prāṇasaṃkaṭe ||

eṣā brahmamayī vidyā na prakā (!) rūpā kadācana || 75 ||

vinā gurūpadeśan tu na dhyāyen na japed api ||

tasmād gurumukhād vidyāṅ gṛhṇīyāt sarvasiddhaye || 76 || || (fol. 9v3–10v2)

Colophon

iti śrīvāḍavānalīye mahātantre koṭivaktrādhyānarahasyam samāptam || ||

samvat 1852 śubham || (fol. 10v2–3)

Microfilm Details

Reel No. A 978/43

Date of Filming 24-01-1985

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r

Catalogued by RT

Date 28-03-2005

Bibliography