A 978-43 Koṭivaktrādhyānarahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 978/43
Title: Koṭivaktrādhyānarahasya
Dimensions: 28.7 x 14.4 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1852
Acc No.: NAK 3/54
Remarks:
Reel No. A 978-43 Inventory No. 35409
Title Koṭivaktrādhyānarahasya
Remarks ascribed to Vāḍavānalīya Mahātantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 28.7 x 14.4 cm
Binding Hole none
Folios 10
Lines per Folio 6
Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ
Date of Copying VS 1852
Place of Deposit NAK
Accession No. 3/54
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrībhairava uvāca || ||
athāto dakṣiṇeśvaryā yogeśvaryās tathaiva ca ||
sāmarasya mahādhyānam pravakṣāmi (!) samāsataḥ || 1 ||
acāpi (!) dvividhaṃ dhyānaṃ nirguṇaṃ saguṇan tathā ||
tatrādau nirguṇam vacmi saguṇan tu tataḥ param || 2 ||
hṛtpadme vā bhruvor madhye sahasradalapaṅkaje ||
dhyāyej jyotirmayīn devīṃ kālīrūpadvayātmikām || 3 || (fol. 1v1–6)
End
ekasyā api māhātmyam varṇituṃ varṣakoṭibhiḥ ||
śakyate naiva deveśi tayor eikāsya (!) kim punaḥ || 73 ||
koṭijanmārjjitaiḥ puṇyair labhyate vā na labhyate ||
nirvāṇabrahmavidyeyaṃ trailokyepi sudurllabhā || 74 ||
paramaiśvaryyalābhepi prāptepi prāṇasaṃkaṭe ||
eṣā brahmamayī vidyā na prakā (!) rūpā kadācana || 75 ||
vinā gurūpadeśan tu na dhyāyen na japed api ||
tasmād gurumukhād vidyāṅ gṛhṇīyāt sarvasiddhaye || 76 || || (fol. 9v3–10v2)
Colophon
iti śrīvāḍavānalīye mahātantre koṭivaktrādhyānarahasyam samāptam || ||
samvat 1852 śubham || (fol. 10v2–3)
Microfilm Details
Reel No. A 978/43
Date of Filming 24-01-1985
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 4v–5r
Catalogued by RT
Date 28-03-2005
Bibliography